B 75-3 Bālabodhinī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/3
Title: Bālabodhinī
Dimensions: 33 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5718
Remarks:


Reel No. B 75-3 Inventory No. 5955

Title Bālabodhinī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 12.0 cm

Folios 3

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5718

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paramātmane ||

praṇamya paramānamdaṃ mohāndhatimirāpaham ||

tatprasādabalenaiva kriyate bālabodhinī ||

yasya smaraṇamātreṇa kṣī(2)yante bhavabhītayaḥ ||

taṃ sarvasākṣiṇaṃ yāmī (!) śaraṇaṃ kṛpaṇo hy aham ||

athāyam ātmā kīdṛśaḥ sadrūpam || sarvabhāvaṃrūpaṃ (!) cidrūpam || śuddha(3)bodharūpam || ānandarūpam || svarūpamukharūpam (!) || satyam abādhitam (fol. 1v1–3)

End

ye saṃsārasamudrapā(3r1)ragamane saṃ⟪jñā⟫[[jā]]takāmābhṛśaṃ

te vedāntarahasyam etad amalaṃ śrūtvā śru⟪tī⟫[[teḥ]] sammatam || dvitvāśeṣavirodhimoha[[bhava]]naṃ jñānāsinā bhānunā

dī(2)ptā yāṃti kṛtārthatām anugatāḥ kaivalyasaṃjñaṃ padam || (fol. 2v9–3r2)…

idānīṃ mumukṣoḥ puruṣārthasiddhāv anādyavidyāpratibandhanivṛttyarthaṃ sādhanaprakāra ucyate ||…(fol. 3r3)

«Sub-colophon:»

iti bahimukhā⟪nnaḥ⟫[[ntaḥ]]pravaṇabālabodhinyāṃ (!) prathamaḥ kalpaḥ ||     ||      || (fol. 3r2)

Microfilm Details

Reel No. B 75/3

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-11-2006

Bibliography