B 75-3 Bālabodhinī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/3
Title: Bālabodhinī
Dimensions: 33 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5718
Remarks:
Reel No. B 75-3 Inventory No. 5955
Title Bālabodhinī
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 33.0 x 12.0 cm
Folios 3
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/5718
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ paramātmane ||
praṇamya paramānamdaṃ mohāndhatimirāpaham ||
tatprasādabalenaiva kriyate bālabodhinī ||
yasya smaraṇamātreṇa kṣī(2)yante bhavabhītayaḥ ||
taṃ sarvasākṣiṇaṃ yāmī (!) śaraṇaṃ kṛpaṇo hy aham ||
athāyam ātmā kīdṛśaḥ sadrūpam || sarvabhāvaṃrūpaṃ (!) cidrūpam || śuddha(3)bodharūpam || ānandarūpam || svarūpamukharūpam (!) || satyam abādhitam (fol. 1v1–3)
End
ye saṃsārasamudrapā(3r1)ragamane saṃ⟪jñā⟫[[jā]]takāmābhṛśaṃ
te vedāntarahasyam etad amalaṃ śrūtvā śru⟪tī⟫[[teḥ]] sammatam || dvitvāśeṣavirodhimoha[[bhava]]naṃ jñānāsinā bhānunā
dī(2)ptā yāṃti kṛtārthatām anugatāḥ kaivalyasaṃjñaṃ padam || (fol. 2v9–3r2)…
idānīṃ mumukṣoḥ puruṣārthasiddhāv anādyavidyāpratibandhanivṛttyarthaṃ sādhanaprakāra ucyate ||…(fol. 3r3)
«Sub-colophon:»
iti bahimukhā⟪nnaḥ⟫[[ntaḥ]]pravaṇabālabodhinyāṃ (!) prathamaḥ kalpaḥ || || || (fol. 3r2)
Microfilm Details
Reel No. B 75/3
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-11-2006
Bibliography